Śrīkoṣa
Chapter 20

Verse 20.12

ततो भूमिं यथावच्च गोमयैर्लेपयेद् द्विजैः।
शोधयेच्च शलाकाभिरलंकुर्यात् सुधादिभिः।। 20.12 ।।