Śrīkoṣa
Chapter 20

Verse 20.21

ऐन्द्र्यां दक्षिणतो गर्ते त्विन्द्रनीलमयस्तथा।
तिलं सीसं चन्दनं च पश्चिमे मौक्तिकं तथा।। 20.21 ।।