Śrīkoṣa
Chapter 20

Verse 20.25

समूरान् नैर्ऋते स्थाने महानीलं च वङ्गकम्।
पाषाणमाक्षिकं चैव यवाः सागरिकास्तथा।। 20.25 ।।