Śrīkoṣa
Chapter 20

Verse 20.26

आग्नेये स्फटिकं ताम्रं मनोगुप्तं तथैव च।
गोधूमाः शङ्खपुष्पाश्च मन्त्रं साङ्गमुदीरयने।। 20.26 ।।