Śrīkoṣa
Chapter 20

Verse 20.28

ब्रह्मस्थानं मध्यमं स्याद्देवस्थानमनन्तरम्।
मानुषं च ततः पश्चात् पैशाचं समुदीरितम्।। 20.28 ।।