Śrīkoṣa
Chapter 3

Verse 3.31

पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः।
धारयित्वा यथाशक्ति रेचयेदिडया शनैः।। 3.31 ।।