Śrīkoṣa
Chapter 20

Verse 20.35

एवं मूलादिबिम्बानां विमानादेश्च देशिकः।
नयनोन्मीलनादीनि कारयित्वा तु शिल्पिभिः।। 20.35 ।।