Śrīkoṣa
Chapter 20

Verse 20.40

आज्येनाष्टोत्तरशतं नृसूक्तेन च षोडश।
अन्नेन च ततो देवि प्रोक्षयेत् पुण्यवारिणा।। 20.40 ।।