Śrīkoṣa
Chapter 21

Verse 21.5

इति संप्रार्थ्य तैः साकं स्नायाद्वपनपूर्वकम्।
शुक्लाम्बरधराः सर्वे कृतपञ्चाङ्गभूषणाः।। 21.5 ।।