Śrīkoṣa
Chapter 21

Verse 21.11

गृहाद्गच्छेदुदीचीं वा प्राचीं वा मनसा हरिम्।
ध्यायन् वै शाकुनं सूक्तमन्यैर्देशिकसत्तमैः।। 21.11 ।।