Śrīkoṣa
Chapter 21

Verse 21.14

प्राकारेषु च सर्वत्र शुचीव इति मन्त्रतः।
पर्यग्निकरणं कुर्यात् तेन शुद्धिर्ध्रुवा भवेत्।। 21.14 ।।