Śrīkoṣa
Chapter 21

Verse 21.16

त्रिभिस्तु पितृकार्येषु चतुर्भिश्चाभिचारके।
पञ्चभिः पौष्टिके षड्भिः शान्तिकार्येषु भोजने।। 21.16 ।।