Śrīkoṣa
Chapter 21

Verse 21.20

चरणं पवित्रमुच्चार्य महीं प्रक्षालयेत् पुरा।
विष्णोरराटमन्त्रेण दर्भैः संमार्जयेदनु।। 21.20 ।।