Śrīkoṣa
Chapter 21

Verse 21.25

विनिक्षिप्य च तोयेन गन्धेनापूरयेत् घटम्।
चन्दनाक्षतमालाभिर्भूषणैश्चाप्यलंक्रियात्।। 21.25 ।।