Śrīkoṣa
Chapter 21

Verse 21.28

दर्भैः स्पृष्टघटैः सार्धं पुण्याहं वाचयेद् गुरुः।
ओंकाराद्यं पवित्रान्तं मन्त्राणां प्राक्‌चतुष्टयम्।। 21.28 ।।