Śrīkoṣa
Chapter 21

Verse 21.30

संकर्षणः शुद्धयेऽस्तु प्रद्युम्नश्चास्तु शुद्धये।
अनिरुद्धः केशवश्च श्रीमान्नारायणस्तथा।। 21.30 ।।