Śrīkoṣa
Chapter 21

Verse 21.31

माधवः शुद्धये चास्तु गोविन्दः शुद्धये तथा।
शुद्धये विष्णुरस्त्वाद्यः शुद्धये मधुसूदनः।। 21.31 ।।