Śrīkoṣa
Chapter 21

Verse 21.36

वराहः शुद्धये चास्तु नारसिंहोऽस्तु शुद्धये।
अमृताहरणश्चापि श्रीपतिश्चास्तु शुद्धये।। 21.36 ।।