Śrīkoṣa
Chapter 21

Verse 21.49

ततः शिष्यान् साधकांश्च ऋत्विजः परिचारकान्।
पदार्थानि च सर्वाणि यागमण्डपमेव च।। 21.49 ।।