Śrīkoṣa
Chapter 21

Verse 21.52

पूर्वं तु न तु गृह्नीयात् गृहीतं न तु शुद्धिकृत्।
गोमूत्रं गोमयं क्षीरं दधिसर्पिश्च पञ्चकम्।। 21.52 ।।