Śrīkoṣa
Chapter 21

Verse 21.53

विसृज्यमाने संग्राह्यं मूत्रं भूमिष्ठमेव च।
सोष्णं क्रिम्यादिरहितं गोमयं पीडयेत्ततः।। 21.53 ।।