Śrīkoṣa
Chapter 21

Verse 21.56

घृतं शुक्रमसीत्येवं द्रव्याणि सह योजयेत्।
विष्णुगायत्रिया यद्वा पञ्चोपनिषदापि वा।। 21.56 ।।