Śrīkoṣa
Chapter 21

Verse 21.58

स्नपने कथितं मानं प्रोक्षणे पञ्चकं समम्।
गोमयेन समं मूत्रं दधि स्याद् द्विगुणं ततः।। 21.58 ।।