Śrīkoṣa
Chapter 3

Verse 3.38

शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम्।
कृशत्वं च शरीरस्य तदा जायेत निश्चलम्।। 3.38 ।।