Śrīkoṣa
Chapter 21

Verse 21.61

धूपयेत् सर्वतो धूपानक्षतान् कुसुमैः सह।
सिद्धार्थांश्चापि विकिरेत् सेचयेत् गन्धवारिभिः।। 21.61 ।।