Śrīkoṣa
Chapter 22

Verse 22.2

धान्यपीठं पञ्चभारं तदर्देन च तण्डुलम्।
तदर्धेन तिलेनापि पीठं तु परिकल्पयेत्।। 22.2 ।।