Śrīkoṣa
Chapter 22

Verse 22.4

कलशं वाथ संस्थाप्य रविमण्डलमध्यतः।
ओं नमः पुण्डरीकाक्ष भगवन् भक्तवत्सल।। 22.4 ।।