Śrīkoṣa
Chapter 1

Verse 1.15

सर्वे प्राञ्जलयः स्थित्वा मनस्कृत्य यथाविधि।
भगवन् पृथिवीं सर्वामटामो ब्रह्मणः सुत।। 1.15 ।।