Śrīkoṣa
Chapter 3

Verse 3.39

योगविघ्नकराहारं वर्जयेद्योगिसत्तमः।
लवणं सर्षपं चाम्लमुष्णं तीक्ष्णं च रूक्षकम्।। 3.39 ।।