Śrīkoṣa
Chapter 22

Verse 22.8

बिम्बानां चापि निर्माणममन्त्रं यदि कल्पितम्।
बालबिम्बपुरोभागे कुण्डे वा स्थण्डिलेऽपि वा।। 22.8 ।।