Śrīkoṣa
Chapter 22

Verse 22.10

प्रायश्चित्तं च जुहुयात् पूर्णाहुत्यवसानकम्।
मूलबिम्बादिबिम्बानामालयस्य च लक्षणम्।। 22.10 ।।