Śrīkoṣa
Chapter 22

Verse 22.11

देवा अपि न जानन्ति किं पुनर्मनुजा भुवि।
अतोऽपराह्नसमये मानोन्मानविशुद्धये।। 22.11 ।।