Śrīkoṣa
Chapter 22

Verse 22.14

पञ्चोपनिषदा चैव प्रत्येकं जुहुयाच्छतम्।
पूर्णाहुतिं ततः कृत्वा विसृजेदनलं गुरुः।। 22.14 ।।