Śrīkoṣa
Chapter 22

Verse 22.15

ततः सायाह्नसमये प्रतिष्ठाङ्कुरसिद्धये।
हेमादिनिर्मिते पात्रे ताम्बूलं कदलीफलम्।। 22.15 ।।