Śrīkoṣa
Chapter 22

Verse 22.16

नालिकेरफलं चापि तण्डुलं पुष्पचन्दनम्।
दर्भपुञ्जं च करकं छत्रं चामरमेव च।। 22.16 ।।