Śrīkoṣa
Chapter 22

Verse 22.17

व्यजनं करदीपं च हेमदण्डादिकांस्तथा।
ग्राहितैः परिचारैश्च देशिकैरितरैरपि।। 22.17 ।।