Śrīkoṣa
Chapter 22

Verse 22.18

वेदघौषैर्वाद्यघोषैर्गच्छेद्बालगृहं रमे।
बालबिम्बपुरोभागे पटलादिन् निवेश्य च।। 22.18 ।।