Śrīkoṣa
Chapter 22

Verse 22.25

कूर्चे सेनपमावाह्य बालबिम्बस्य पीठतः।
अर्घ्यादिभिः समभ्यर्च्य प्रार्थयेद् गणनायकम्।। 22.25 ।।