Śrīkoṣa
Chapter 22

Verse 22.26

महाप्रतीष्ठारक्षार्थं प्रभुणाज्ञापितो भवान्।
मया सह मृदानेतुमागच्छामरवन्दित।। 22.26 ।।