Śrīkoṣa
Chapter 22

Verse 22.28

गत्वा प्राचीमुदीचीं वा मृत्तिकाहरणे स्थले।
पुण्याहवारिभिः शुद्धे मण्डपे हेमविष्टरे।। 22.28 ।।