Śrīkoṣa
Chapter 22

Verse 22.33

सप्तदर्भकृतं कूर्चं तालमानसमन्वितम्।
धाराय हृदि विन्यस्य खनित्रेऽपि च कूर्चकम्।। 22.33 ।।