Śrīkoṣa
Chapter 22

Verse 22.36

इत्यावाह्यार्घ्यपाद्यद्यैरभ्यर्च्य तदनन्तरम्।
क्रोडावतारभूम्याप्तहिरण्याक्षनिबर्हण।। 22.36 ।।