Śrīkoṣa
Chapter 3

Verse 3.42

ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे।
यथेष्टधारणाद्वायोः सिध्येत् केवलकुम्भकम्।। 3.42 ।।