Śrīkoṣa
Chapter 22

Verse 22.43

स्यन्दने वा गजस्कन्धे परिचारकमूर्घ्नि वा।
निधाय सर्ववाद्यैश्च वेदघोषैश्च संमितः।। 22.43 ।।