Śrīkoṣa
Chapter 22

Verse 22.45

पालिकादीनि सर्वाणि सद्य एवाधिवासयेत्।
स्थानानि कल्पयेत्तेषां यथाशास्त्रं विचक्षणः।। 22.45 ।।