Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.45
Previous
Next
Original
पालिकादीनि सर्वाणि सद्य एवाधिवासयेत्।
स्थानानि कल्पयेत्तेषां यथाशास्त्रं विचक्षणः।। 22.45 ।।
Previous Verse
Next Verse