Śrīkoṣa
Chapter 3

Verse 3.43

केवले कुम्भके सिद्धे रेचपूरविवर्जिते।
न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते।। 3.43 ।।