Śrīkoṣa
Chapter 22

Verse 22.59

षष्ठाच्च सप्तमं यावदृजौ वीथीं प्रकल्पयेत्।
तिर्यङ्मध्ये वीथिरेखा कल्पनीया यथाविधि।। 22.59 ।।