Śrīkoṣa
Chapter 22

Verse 22.61

प्रमाणैराढकैर्धान्यैः पीठं कुर्यात्पृथक्पृथक्।
लिखेदष्टदलं तेषु पद्ममस्त्रं समुच्चरन्।। 22.61 ।।