Śrīkoṣa
Chapter 22

Verse 22.62

कुशकाशैः पालिकानां बिलानि पिदधात्ततः।
मृद्भिः संपूरयेत् पूर्वं वालुकाभिरनन्तरम्।। 22.62 ।।