Śrīkoṣa
Chapter 22

Verse 22.66

एतेषां पश्चिमे स्थाने सधान्ये वेदिकोपरि।
सोमकुम्भं च परितः उपकुम्भाष्टकैः सह।। 22.66 ।।